A 579-7 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 579/7
Title: Sārasvata
Dimensions: 29 x 9.2 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/380
Remarks:
Reel No. A 579-7 Inventory No. 62583
Title Sārasvatavyākaraṇa
Author Anubhūtiavrūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 29 x 9.2 cm
Folios 23
Lines per Folio 5-6
Foliation Numerals in both margins of the verso side.
Date of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-380
Used for edition no/yes
Manuscript Features
The first folio is missing.
Excerpts
Beginning
parigaṇyante |
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusandheyo vivakṣitattvāt vivakṣitas tu sandhir bhavatitī(!) nīyamāt(!) || laukikaḥ(!)prayoganiṣpattaye | samayamātrattvāc ca || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇṇā bhaṇyaṃte || lokā(!) cheṣasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyāḥ || ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ || vyaṃjanaṃ chārddhamātrakaṃ || eṣām anyepy udāttādibhadāḥ(!) santi || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ || samavṛtyā svaritaḥ || e ai o au saṃdhyakṣarāṇi || eṣāṃ hrasvā na santi || ubhaye svarāḥ || akārādayaḥ pañca catvāra ekārādaya ubhaye svarā ucyante || (fol.2r1-2v4)
End
ukārāṃtaś ca viṣṇuvāyubhānuprabhṛtayaḥ || etair eva sūtrai(!) siddhiṃti ||
bhānuḥ | bhānū | bhānavaḥ | bhānuṃ | bhānū | bhānūn | bhānunā | bhānubhyāṃ |
bhānubhiḥ | bhānave | bhānoḥ | bhānoḥ | bhānanvoḥ(!) || bhānau | bhānvoḥ | bhānuṣu || he bhāno | he bhānū | he bhānavaḥ || sakhiśabdasya [[bhe]]daḥ ||
ser ḍā dhe || sakhiśabdasya segher ḍā bhati | ḍitvā(!) ṭilopaḥ | (fol.24v2-5 )
Microfilm Details
Reel No. A 579/7
Date of Filming 24-05-1973
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-12-2003
Bibliography